Declension table of ?apāṅgaviśālanetra

Deva

MasculineSingularDualPlural
Nominativeapāṅgaviśālanetraḥ apāṅgaviśālanetrau apāṅgaviśālanetrāḥ
Vocativeapāṅgaviśālanetra apāṅgaviśālanetrau apāṅgaviśālanetrāḥ
Accusativeapāṅgaviśālanetram apāṅgaviśālanetrau apāṅgaviśālanetrān
Instrumentalapāṅgaviśālanetreṇa apāṅgaviśālanetrābhyām apāṅgaviśālanetraiḥ apāṅgaviśālanetrebhiḥ
Dativeapāṅgaviśālanetrāya apāṅgaviśālanetrābhyām apāṅgaviśālanetrebhyaḥ
Ablativeapāṅgaviśālanetrāt apāṅgaviśālanetrābhyām apāṅgaviśālanetrebhyaḥ
Genitiveapāṅgaviśālanetrasya apāṅgaviśālanetrayoḥ apāṅgaviśālanetrāṇām
Locativeapāṅgaviśālanetre apāṅgaviśālanetrayoḥ apāṅgaviśālanetreṣu

Compound apāṅgaviśālanetra -

Adverb -apāṅgaviśālanetram -apāṅgaviśālanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria