Declension table of ?apāṅganetra

Deva

NeuterSingularDualPlural
Nominativeapāṅganetram apāṅganetre apāṅganetrāṇi
Vocativeapāṅganetra apāṅganetre apāṅganetrāṇi
Accusativeapāṅganetram apāṅganetre apāṅganetrāṇi
Instrumentalapāṅganetreṇa apāṅganetrābhyām apāṅganetraiḥ
Dativeapāṅganetrāya apāṅganetrābhyām apāṅganetrebhyaḥ
Ablativeapāṅganetrāt apāṅganetrābhyām apāṅganetrebhyaḥ
Genitiveapāṅganetrasya apāṅganetrayoḥ apāṅganetrāṇām
Locativeapāṅganetre apāṅganetrayoḥ apāṅganetreṣu

Compound apāṅganetra -

Adverb -apāṅganetram -apāṅganetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria