Declension table of ?apāṅgadeśa

Deva

MasculineSingularDualPlural
Nominativeapāṅgadeśaḥ apāṅgadeśau apāṅgadeśāḥ
Vocativeapāṅgadeśa apāṅgadeśau apāṅgadeśāḥ
Accusativeapāṅgadeśam apāṅgadeśau apāṅgadeśān
Instrumentalapāṅgadeśena apāṅgadeśābhyām apāṅgadeśaiḥ apāṅgadeśebhiḥ
Dativeapāṅgadeśāya apāṅgadeśābhyām apāṅgadeśebhyaḥ
Ablativeapāṅgadeśāt apāṅgadeśābhyām apāṅgadeśebhyaḥ
Genitiveapāṅgadeśasya apāṅgadeśayoḥ apāṅgadeśānām
Locativeapāṅgadeśe apāṅgadeśayoḥ apāṅgadeśeṣu

Compound apāṅgadeśa -

Adverb -apāṅgadeśam -apāṅgadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria