Declension table of apāṅga

Deva

NeuterSingularDualPlural
Nominativeapāṅgam apāṅge apāṅgāni
Vocativeapāṅga apāṅge apāṅgāni
Accusativeapāṅgam apāṅge apāṅgāni
Instrumentalapāṅgena apāṅgābhyām apāṅgaiḥ
Dativeapāṅgāya apāṅgābhyām apāṅgebhyaḥ
Ablativeapāṅgāt apāṅgābhyām apāṅgebhyaḥ
Genitiveapāṅgasya apāṅgayoḥ apāṅgānām
Locativeapāṅge apāṅgayoḥ apāṅgeṣu

Compound apāṅga -

Adverb -apāṅgam -apāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria