Declension table of apāṅga

Deva

MasculineSingularDualPlural
Nominativeapāṅgaḥ apāṅgau apāṅgāḥ
Vocativeapāṅga apāṅgau apāṅgāḥ
Accusativeapāṅgam apāṅgau apāṅgān
Instrumentalapāṅgena apāṅgābhyām apāṅgaiḥ
Dativeapāṅgāya apāṅgābhyām apāṅgebhyaḥ
Ablativeapāṅgāt apāṅgābhyām apāṅgebhyaḥ
Genitiveapāṅgasya apāṅgayoḥ apāṅgānām
Locativeapāṅge apāṅgayoḥ apāṅgeṣu

Compound apāṅga -

Adverb -apāṅgam -apāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria