Declension table of ?apādhvan

Deva

MasculineSingularDualPlural
Nominativeapādhvā apādhvānau apādhvānaḥ
Vocativeapādhvan apādhvānau apādhvānaḥ
Accusativeapādhvānam apādhvānau apādhvanaḥ
Instrumentalapādhvanā apādhvabhyām apādhvabhiḥ
Dativeapādhvane apādhvabhyām apādhvabhyaḥ
Ablativeapādhvanaḥ apādhvabhyām apādhvabhyaḥ
Genitiveapādhvanaḥ apādhvanoḥ apādhvanām
Locativeapādhvani apādhvanoḥ apādhvasu

Compound apādhva -

Adverb -apādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria