Declension table of ?apādakā

Deva

FeminineSingularDualPlural
Nominativeapādakā apādake apādakāḥ
Vocativeapādake apādake apādakāḥ
Accusativeapādakām apādake apādakāḥ
Instrumentalapādakayā apādakābhyām apādakābhiḥ
Dativeapādakāyai apādakābhyām apādakābhyaḥ
Ablativeapādakāyāḥ apādakābhyām apādakābhyaḥ
Genitiveapādakāyāḥ apādakayoḥ apādakānām
Locativeapādakāyām apādakayoḥ apādakāsu

Adverb -apādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria