Declension table of ?apādātṛ

Deva

MasculineSingularDualPlural
Nominativeapādātā apādātārau apādātāraḥ
Vocativeapādātaḥ apādātārau apādātāraḥ
Accusativeapādātāram apādātārau apādātṝn
Instrumentalapādātrā apādātṛbhyām apādātṛbhiḥ
Dativeapādātre apādātṛbhyām apādātṛbhyaḥ
Ablativeapādātuḥ apādātṛbhyām apādātṛbhyaḥ
Genitiveapādātuḥ apādātroḥ apādātṝṇām
Locativeapādātari apādātroḥ apādātṛṣu

Compound apādātṛ -

Adverb -apādātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria