Declension table of ?apādāntīya

Deva

NeuterSingularDualPlural
Nominativeapādāntīyam apādāntīye apādāntīyāni
Vocativeapādāntīya apādāntīye apādāntīyāni
Accusativeapādāntīyam apādāntīye apādāntīyāni
Instrumentalapādāntīyena apādāntīyābhyām apādāntīyaiḥ
Dativeapādāntīyāya apādāntīyābhyām apādāntīyebhyaḥ
Ablativeapādāntīyāt apādāntīyābhyām apādāntīyebhyaḥ
Genitiveapādāntīyasya apādāntīyayoḥ apādāntīyānām
Locativeapādāntīye apādāntīyayoḥ apādāntīyeṣu

Compound apādāntīya -

Adverb -apādāntīyam -apādāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria