Declension table of apādāna

Deva

NeuterSingularDualPlural
Nominativeapādānam apādāne apādānāni
Vocativeapādāna apādāne apādānāni
Accusativeapādānam apādāne apādānāni
Instrumentalapādānena apādānābhyām apādānaiḥ
Dativeapādānāya apādānābhyām apādānebhyaḥ
Ablativeapādānāt apādānābhyām apādānebhyaḥ
Genitiveapādānasya apādānayoḥ apādānānām
Locativeapādāne apādānayoḥ apādāneṣu

Compound apādāna -

Adverb -apādānam -apādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria