Declension table of ?apādādibhāj

Deva

NeuterSingularDualPlural
Nominativeapādādibhāk apādādibhājī apādādibhāñji
Vocativeapādādibhāk apādādibhājī apādādibhāñji
Accusativeapādādibhāk apādādibhājī apādādibhāñji
Instrumentalapādādibhājā apādādibhāgbhyām apādādibhāgbhiḥ
Dativeapādādibhāje apādādibhāgbhyām apādādibhāgbhyaḥ
Ablativeapādādibhājaḥ apādādibhāgbhyām apādādibhāgbhyaḥ
Genitiveapādādibhājaḥ apādādibhājoḥ apādādibhājām
Locativeapādādibhāji apādādibhājoḥ apādādibhākṣu

Compound apādādibhāk -

Adverb -apādādibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria