Declension table of ?apāṭhya

Deva

NeuterSingularDualPlural
Nominativeapāṭhyam apāṭhye apāṭhyāni
Vocativeapāṭhya apāṭhye apāṭhyāni
Accusativeapāṭhyam apāṭhye apāṭhyāni
Instrumentalapāṭhyena apāṭhyābhyām apāṭhyaiḥ
Dativeapāṭhyāya apāṭhyābhyām apāṭhyebhyaḥ
Ablativeapāṭhyāt apāṭhyābhyām apāṭhyebhyaḥ
Genitiveapāṭhyasya apāṭhyayoḥ apāṭhyānām
Locativeapāṭhye apāṭhyayoḥ apāṭhyeṣu

Compound apāṭhya -

Adverb -apāṭhyam -apāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria