Declension table of ?apāṭha

Deva

MasculineSingularDualPlural
Nominativeapāṭhaḥ apāṭhau apāṭhāḥ
Vocativeapāṭha apāṭhau apāṭhāḥ
Accusativeapāṭham apāṭhau apāṭhān
Instrumentalapāṭhena apāṭhābhyām apāṭhaiḥ apāṭhebhiḥ
Dativeapāṭhāya apāṭhābhyām apāṭhebhyaḥ
Ablativeapāṭhāt apāṭhābhyām apāṭhebhyaḥ
Genitiveapāṭhasya apāṭhayoḥ apāṭhānām
Locativeapāṭhe apāṭhayoḥ apāṭheṣu

Compound apāṭha -

Adverb -apāṭham -apāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria