Declension table of ?apāṭava

Deva

NeuterSingularDualPlural
Nominativeapāṭavam apāṭave apāṭavāni
Vocativeapāṭava apāṭave apāṭavāni
Accusativeapāṭavam apāṭave apāṭavāni
Instrumentalapāṭavena apāṭavābhyām apāṭavaiḥ
Dativeapāṭavāya apāṭavābhyām apāṭavebhyaḥ
Ablativeapāṭavāt apāṭavābhyām apāṭavebhyaḥ
Genitiveapāṭavasya apāṭavayoḥ apāṭavānām
Locativeapāṭave apāṭavayoḥ apāṭaveṣu

Compound apāṭava -

Adverb -apāṭavam -apāṭavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria