Declension table of ?apāṣṭhihanā

Deva

FeminineSingularDualPlural
Nominativeapāṣṭhihanā apāṣṭhihane apāṣṭhihanāḥ
Vocativeapāṣṭhihane apāṣṭhihane apāṣṭhihanāḥ
Accusativeapāṣṭhihanām apāṣṭhihane apāṣṭhihanāḥ
Instrumentalapāṣṭhihanayā apāṣṭhihanābhyām apāṣṭhihanābhiḥ
Dativeapāṣṭhihanāyai apāṣṭhihanābhyām apāṣṭhihanābhyaḥ
Ablativeapāṣṭhihanāyāḥ apāṣṭhihanābhyām apāṣṭhihanābhyaḥ
Genitiveapāṣṭhihanāyāḥ apāṣṭhihanayoḥ apāṣṭhihanānām
Locativeapāṣṭhihanāyām apāṣṭhihanayoḥ apāṣṭhihanāsu

Adverb -apāṣṭhihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria