Declension table of ?apāṣṭhihan

Deva

NeuterSingularDualPlural
Nominativeapāṣṭhiha apāṣṭhihnī apāṣṭhihanī apāṣṭhihāni
Vocativeapāṣṭhihan apāṣṭhiha apāṣṭhihnī apāṣṭhihanī apāṣṭhihāni
Accusativeapāṣṭhiha apāṣṭhihnī apāṣṭhihanī apāṣṭhihāni
Instrumentalapāṣṭhihnā apāṣṭhihabhyām apāṣṭhihabhiḥ
Dativeapāṣṭhihne apāṣṭhihabhyām apāṣṭhihabhyaḥ
Ablativeapāṣṭhihnaḥ apāṣṭhihabhyām apāṣṭhihabhyaḥ
Genitiveapāṣṭhihnaḥ apāṣṭhihnoḥ apāṣṭhihnām
Locativeapāṣṭhihni apāṣṭhihani apāṣṭhihnoḥ apāṣṭhihasu

Compound apāṣṭhiha -

Adverb -apāṣṭhiha -apāṣṭhiham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria