Declension table of ?apāṣṭhihan

Deva

MasculineSingularDualPlural
Nominativeapāṣṭhihā apāṣṭhihanau apāṣṭhihanaḥ
Vocativeapāṣṭhihan apāṣṭhihanau apāṣṭhihanaḥ
Accusativeapāṣṭhihanam apāṣṭhihanau apāṣṭhighnaḥ
Instrumentalapāṣṭhighnā apāṣṭhihabhyām apāṣṭhihabhiḥ
Dativeapāṣṭhighne apāṣṭhihabhyām apāṣṭhihabhyaḥ
Ablativeapāṣṭhighnaḥ apāṣṭhihabhyām apāṣṭhihabhyaḥ
Genitiveapāṣṭhighnaḥ apāṣṭhighnoḥ apāṣṭhighnām
Locativeapāṣṭhihani apāṣṭhighni apāṣṭhighnoḥ apāṣṭhihasu

Adverb -apāṣṭhihanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria