Declension table of ?apāṣṭhiha

Deva

NeuterSingularDualPlural
Nominativeapāṣṭhiham apāṣṭhihe apāṣṭhihāni
Vocativeapāṣṭhiha apāṣṭhihe apāṣṭhihāni
Accusativeapāṣṭhiham apāṣṭhihe apāṣṭhihāni
Instrumentalapāṣṭhihena apāṣṭhihābhyām apāṣṭhihaiḥ
Dativeapāṣṭhihāya apāṣṭhihābhyām apāṣṭhihebhyaḥ
Ablativeapāṣṭhihāt apāṣṭhihābhyām apāṣṭhihebhyaḥ
Genitiveapāṣṭhihasya apāṣṭhihayoḥ apāṣṭhihānām
Locativeapāṣṭhihe apāṣṭhihayoḥ apāṣṭhiheṣu

Compound apāṣṭhiha -

Adverb -apāṣṭhiham -apāṣṭhihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria