Declension table of ?apāṣṭhiha

Deva

MasculineSingularDualPlural
Nominativeapāṣṭhihaḥ apāṣṭhihau apāṣṭhihāḥ
Vocativeapāṣṭhiha apāṣṭhihau apāṣṭhihāḥ
Accusativeapāṣṭhiham apāṣṭhihau apāṣṭhihān
Instrumentalapāṣṭhihena apāṣṭhihābhyām apāṣṭhihaiḥ apāṣṭhihebhiḥ
Dativeapāṣṭhihāya apāṣṭhihābhyām apāṣṭhihebhyaḥ
Ablativeapāṣṭhihāt apāṣṭhihābhyām apāṣṭhihebhyaḥ
Genitiveapāṣṭhihasya apāṣṭhihayoḥ apāṣṭhihānām
Locativeapāṣṭhihe apāṣṭhihayoḥ apāṣṭhiheṣu

Compound apāṣṭhiha -

Adverb -apāṣṭhiham -apāṣṭhihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria