Declension table of ?apāṣṭhavat

Deva

MasculineSingularDualPlural
Nominativeapāṣṭhavān apāṣṭhavantau apāṣṭhavantaḥ
Vocativeapāṣṭhavan apāṣṭhavantau apāṣṭhavantaḥ
Accusativeapāṣṭhavantam apāṣṭhavantau apāṣṭhavataḥ
Instrumentalapāṣṭhavatā apāṣṭhavadbhyām apāṣṭhavadbhiḥ
Dativeapāṣṭhavate apāṣṭhavadbhyām apāṣṭhavadbhyaḥ
Ablativeapāṣṭhavataḥ apāṣṭhavadbhyām apāṣṭhavadbhyaḥ
Genitiveapāṣṭhavataḥ apāṣṭhavatoḥ apāṣṭhavatām
Locativeapāṣṭhavati apāṣṭhavatoḥ apāṣṭhavatsu

Compound apāṣṭhavat -

Adverb -apāṣṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria