Declension table of ?apāṣṭha

Deva

MasculineSingularDualPlural
Nominativeapāṣṭhaḥ apāṣṭhau apāṣṭhāḥ
Vocativeapāṣṭha apāṣṭhau apāṣṭhāḥ
Accusativeapāṣṭham apāṣṭhau apāṣṭhān
Instrumentalapāṣṭhena apāṣṭhābhyām apāṣṭhaiḥ apāṣṭhebhiḥ
Dativeapāṣṭhāya apāṣṭhābhyām apāṣṭhebhyaḥ
Ablativeapāṣṭhāt apāṣṭhābhyām apāṣṭhebhyaḥ
Genitiveapāṣṭhasya apāṣṭhayoḥ apāṣṭhānām
Locativeapāṣṭhe apāṣṭhayoḥ apāṣṭheṣu

Compound apāṣṭha -

Adverb -apāṣṭham -apāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria