Declension table of ?apāṇitva

Deva

NeuterSingularDualPlural
Nominativeapāṇitvam apāṇitve apāṇitvāni
Vocativeapāṇitva apāṇitve apāṇitvāni
Accusativeapāṇitvam apāṇitve apāṇitvāni
Instrumentalapāṇitvena apāṇitvābhyām apāṇitvaiḥ
Dativeapāṇitvāya apāṇitvābhyām apāṇitvebhyaḥ
Ablativeapāṇitvāt apāṇitvābhyām apāṇitvebhyaḥ
Genitiveapāṇitvasya apāṇitvayoḥ apāṇitvānām
Locativeapāṇitve apāṇitvayoḥ apāṇitveṣu

Compound apāṇitva -

Adverb -apāṇitvam -apāṇitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria