Declension table of ?apāṇipādā

Deva

FeminineSingularDualPlural
Nominativeapāṇipādā apāṇipāde apāṇipādāḥ
Vocativeapāṇipāde apāṇipāde apāṇipādāḥ
Accusativeapāṇipādām apāṇipāde apāṇipādāḥ
Instrumentalapāṇipādayā apāṇipādābhyām apāṇipādābhiḥ
Dativeapāṇipādāyai apāṇipādābhyām apāṇipādābhyaḥ
Ablativeapāṇipādāyāḥ apāṇipādābhyām apāṇipādābhyaḥ
Genitiveapāṇipādāyāḥ apāṇipādayoḥ apāṇipādānām
Locativeapāṇipādāyām apāṇipādayoḥ apāṇipādāsu

Adverb -apāṇipādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria