Declension table of ?apāṇigrahaṇā

Deva

FeminineSingularDualPlural
Nominativeapāṇigrahaṇā apāṇigrahaṇe apāṇigrahaṇāḥ
Vocativeapāṇigrahaṇe apāṇigrahaṇe apāṇigrahaṇāḥ
Accusativeapāṇigrahaṇām apāṇigrahaṇe apāṇigrahaṇāḥ
Instrumentalapāṇigrahaṇayā apāṇigrahaṇābhyām apāṇigrahaṇābhiḥ
Dativeapāṇigrahaṇāyai apāṇigrahaṇābhyām apāṇigrahaṇābhyaḥ
Ablativeapāṇigrahaṇāyāḥ apāṇigrahaṇābhyām apāṇigrahaṇābhyaḥ
Genitiveapāṇigrahaṇāyāḥ apāṇigrahaṇayoḥ apāṇigrahaṇānām
Locativeapāṇigrahaṇāyām apāṇigrahaṇayoḥ apāṇigrahaṇāsu

Adverb -apāṇigrahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria