Declension table of ?apāṇigrahaṇa

Deva

NeuterSingularDualPlural
Nominativeapāṇigrahaṇam apāṇigrahaṇe apāṇigrahaṇāni
Vocativeapāṇigrahaṇa apāṇigrahaṇe apāṇigrahaṇāni
Accusativeapāṇigrahaṇam apāṇigrahaṇe apāṇigrahaṇāni
Instrumentalapāṇigrahaṇena apāṇigrahaṇābhyām apāṇigrahaṇaiḥ
Dativeapāṇigrahaṇāya apāṇigrahaṇābhyām apāṇigrahaṇebhyaḥ
Ablativeapāṇigrahaṇāt apāṇigrahaṇābhyām apāṇigrahaṇebhyaḥ
Genitiveapāṇigrahaṇasya apāṇigrahaṇayoḥ apāṇigrahaṇānām
Locativeapāṇigrahaṇe apāṇigrahaṇayoḥ apāṇigrahaṇeṣu

Compound apāṇigrahaṇa -

Adverb -apāṇigrahaṇam -apāṇigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria