Declension table of ?apāṇi

Deva

MasculineSingularDualPlural
Nominativeapāṇiḥ apāṇī apāṇayaḥ
Vocativeapāṇe apāṇī apāṇayaḥ
Accusativeapāṇim apāṇī apāṇīn
Instrumentalapāṇinā apāṇibhyām apāṇibhiḥ
Dativeapāṇaye apāṇibhyām apāṇibhyaḥ
Ablativeapāṇeḥ apāṇibhyām apāṇibhyaḥ
Genitiveapāṇeḥ apāṇyoḥ apāṇīnām
Locativeapāṇau apāṇyoḥ apāṇiṣu

Compound apāṇi -

Adverb -apāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria