Declension table of ?apāṃvatsa

Deva

MasculineSingularDualPlural
Nominativeapāṃvatsaḥ apāṃvatsau apāṃvatsāḥ
Vocativeapāṃvatsa apāṃvatsau apāṃvatsāḥ
Accusativeapāṃvatsam apāṃvatsau apāṃvatsān
Instrumentalapāṃvatsena apāṃvatsābhyām apāṃvatsaiḥ apāṃvatsebhiḥ
Dativeapāṃvatsāya apāṃvatsābhyām apāṃvatsebhyaḥ
Ablativeapāṃvatsāt apāṃvatsābhyām apāṃvatsebhyaḥ
Genitiveapāṃvatsasya apāṃvatsayoḥ apāṃvatsānām
Locativeapāṃvatse apāṃvatsayoḥ apāṃvatseṣu

Compound apāṃvatsa -

Adverb -apāṃvatsam -apāṃvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria