Declension table of ?apānnaptṛ

Deva

MasculineSingularDualPlural
Nominativeapānnaptā apānnaptārau apānnaptāraḥ
Vocativeapānnaptaḥ apānnaptārau apānnaptāraḥ
Accusativeapānnaptāram apānnaptārau apānnaptṝn
Instrumentalapānnaptrā apānnaptṛbhyām apānnaptṛbhiḥ
Dativeapānnaptre apānnaptṛbhyām apānnaptṛbhyaḥ
Ablativeapānnaptuḥ apānnaptṛbhyām apānnaptṛbhyaḥ
Genitiveapānnaptuḥ apānnaptroḥ apānnaptṝṇām
Locativeapānnaptari apānnaptroḥ apānnaptṛṣu

Compound apānnaptṛ -

Adverb -apānnaptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria