Declension table of ?apāṅgarbha

Deva

MasculineSingularDualPlural
Nominativeapāṅgarbhaḥ apāṅgarbhau apāṅgarbhāḥ
Vocativeapāṅgarbha apāṅgarbhau apāṅgarbhāḥ
Accusativeapāṅgarbham apāṅgarbhau apāṅgarbhān
Instrumentalapāṅgarbheṇa apāṅgarbhābhyām apāṅgarbhaiḥ apāṅgarbhebhiḥ
Dativeapāṅgarbhāya apāṅgarbhābhyām apāṅgarbhebhyaḥ
Ablativeapāṅgarbhāt apāṅgarbhābhyām apāṅgarbhebhyaḥ
Genitiveapāṅgarbhasya apāṅgarbhayoḥ apāṅgarbhāṇām
Locativeapāṅgarbhe apāṅgarbhayoḥ apāṅgarbheṣu

Compound apāṅgarbha -

Adverb -apāṅgarbham -apāṅgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria