Declension table of ?apaṭutvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apaṭutvam | apaṭutve | apaṭutvāni |
Vocative | apaṭutva | apaṭutve | apaṭutvāni |
Accusative | apaṭutvam | apaṭutve | apaṭutvāni |
Instrumental | apaṭutvena | apaṭutvābhyām | apaṭutvaiḥ |
Dative | apaṭutvāya | apaṭutvābhyām | apaṭutvebhyaḥ |
Ablative | apaṭutvāt | apaṭutvābhyām | apaṭutvebhyaḥ |
Genitive | apaṭutvasya | apaṭutvayoḥ | apaṭutvānām |
Locative | apaṭutve | apaṭutvayoḥ | apaṭutveṣu |