Declension table of ?apaṭutva

Deva

NeuterSingularDualPlural
Nominativeapaṭutvam apaṭutve apaṭutvāni
Vocativeapaṭutva apaṭutve apaṭutvāni
Accusativeapaṭutvam apaṭutve apaṭutvāni
Instrumentalapaṭutvena apaṭutvābhyām apaṭutvaiḥ
Dativeapaṭutvāya apaṭutvābhyām apaṭutvebhyaḥ
Ablativeapaṭutvāt apaṭutvābhyām apaṭutvebhyaḥ
Genitiveapaṭutvasya apaṭutvayoḥ apaṭutvānām
Locativeapaṭutve apaṭutvayoḥ apaṭutveṣu

Compound apaṭutva -

Adverb -apaṭutvam -apaṭutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria