Declension table of ?apaṭu

Deva

MasculineSingularDualPlural
Nominativeapaṭuḥ apaṭū apaṭavaḥ
Vocativeapaṭo apaṭū apaṭavaḥ
Accusativeapaṭum apaṭū apaṭūn
Instrumentalapaṭunā apaṭubhyām apaṭubhiḥ
Dativeapaṭave apaṭubhyām apaṭubhyaḥ
Ablativeapaṭoḥ apaṭubhyām apaṭubhyaḥ
Genitiveapaṭoḥ apaṭvoḥ apaṭūnām
Locativeapaṭau apaṭvoḥ apaṭuṣu

Compound apaṭu -

Adverb -apaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria