Declension table of ?apaṭī

Deva

FeminineSingularDualPlural
Nominativeapaṭī apaṭyau apaṭyaḥ
Vocativeapaṭi apaṭyau apaṭyaḥ
Accusativeapaṭīm apaṭyau apaṭīḥ
Instrumentalapaṭyā apaṭībhyām apaṭībhiḥ
Dativeapaṭyai apaṭībhyām apaṭībhyaḥ
Ablativeapaṭyāḥ apaṭībhyām apaṭībhyaḥ
Genitiveapaṭyāḥ apaṭyoḥ apaṭīnām
Locativeapaṭyām apaṭyoḥ apaṭīṣu

Compound apaṭi - apaṭī -

Adverb -apaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria