Declension table of ?apaṭha

Deva

MasculineSingularDualPlural
Nominativeapaṭhaḥ apaṭhau apaṭhāḥ
Vocativeapaṭha apaṭhau apaṭhāḥ
Accusativeapaṭham apaṭhau apaṭhān
Instrumentalapaṭhena apaṭhābhyām apaṭhaiḥ apaṭhebhiḥ
Dativeapaṭhāya apaṭhābhyām apaṭhebhyaḥ
Ablativeapaṭhāt apaṭhābhyām apaṭhebhyaḥ
Genitiveapaṭhasya apaṭhayoḥ apaṭhānām
Locativeapaṭhe apaṭhayoḥ apaṭheṣu

Compound apaṭha -

Adverb -apaṭham -apaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria