Declension table of ?apaṭāntarā

Deva

FeminineSingularDualPlural
Nominativeapaṭāntarā apaṭāntare apaṭāntarāḥ
Vocativeapaṭāntare apaṭāntare apaṭāntarāḥ
Accusativeapaṭāntarām apaṭāntare apaṭāntarāḥ
Instrumentalapaṭāntarayā apaṭāntarābhyām apaṭāntarābhiḥ
Dativeapaṭāntarāyai apaṭāntarābhyām apaṭāntarābhyaḥ
Ablativeapaṭāntarāyāḥ apaṭāntarābhyām apaṭāntarābhyaḥ
Genitiveapaṭāntarāyāḥ apaṭāntarayoḥ apaṭāntarāṇām
Locativeapaṭāntarāyām apaṭāntarayoḥ apaṭāntarāsu

Adverb -apaṭāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria