Declension table of ?apaṭāntara

Deva

NeuterSingularDualPlural
Nominativeapaṭāntaram apaṭāntare apaṭāntarāṇi
Vocativeapaṭāntara apaṭāntare apaṭāntarāṇi
Accusativeapaṭāntaram apaṭāntare apaṭāntarāṇi
Instrumentalapaṭāntareṇa apaṭāntarābhyām apaṭāntaraiḥ
Dativeapaṭāntarāya apaṭāntarābhyām apaṭāntarebhyaḥ
Ablativeapaṭāntarāt apaṭāntarābhyām apaṭāntarebhyaḥ
Genitiveapaṭāntarasya apaṭāntarayoḥ apaṭāntarāṇām
Locativeapaṭāntare apaṭāntarayoḥ apaṭāntareṣu

Compound apaṭāntara -

Adverb -apaṭāntaram -apaṭāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria