Declension table of ?apaṭāntaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apaṭāntaram | apaṭāntare | apaṭāntarāṇi |
Vocative | apaṭāntara | apaṭāntare | apaṭāntarāṇi |
Accusative | apaṭāntaram | apaṭāntare | apaṭāntarāṇi |
Instrumental | apaṭāntareṇa | apaṭāntarābhyām | apaṭāntaraiḥ |
Dative | apaṭāntarāya | apaṭāntarābhyām | apaṭāntarebhyaḥ |
Ablative | apaṭāntarāt | apaṭāntarābhyām | apaṭāntarebhyaḥ |
Genitive | apaṭāntarasya | apaṭāntarayoḥ | apaṭāntarāṇām |
Locative | apaṭāntare | apaṭāntarayoḥ | apaṭāntareṣu |