Declension table of ?apaṭāntaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apaṭāntaraḥ | apaṭāntarau | apaṭāntarāḥ |
Vocative | apaṭāntara | apaṭāntarau | apaṭāntarāḥ |
Accusative | apaṭāntaram | apaṭāntarau | apaṭāntarān |
Instrumental | apaṭāntareṇa | apaṭāntarābhyām | apaṭāntaraiḥ apaṭāntarebhiḥ |
Dative | apaṭāntarāya | apaṭāntarābhyām | apaṭāntarebhyaḥ |
Ablative | apaṭāntarāt | apaṭāntarābhyām | apaṭāntarebhyaḥ |
Genitive | apaṭāntarasya | apaṭāntarayoḥ | apaṭāntarāṇām |
Locative | apaṭāntare | apaṭāntarayoḥ | apaṭāntareṣu |