Declension table of ?apaṣṭhula

Deva

NeuterSingularDualPlural
Nominativeapaṣṭhulam apaṣṭhule apaṣṭhulāni
Vocativeapaṣṭhula apaṣṭhule apaṣṭhulāni
Accusativeapaṣṭhulam apaṣṭhule apaṣṭhulāni
Instrumentalapaṣṭhulena apaṣṭhulābhyām apaṣṭhulaiḥ
Dativeapaṣṭhulāya apaṣṭhulābhyām apaṣṭhulebhyaḥ
Ablativeapaṣṭhulāt apaṣṭhulābhyām apaṣṭhulebhyaḥ
Genitiveapaṣṭhulasya apaṣṭhulayoḥ apaṣṭhulānām
Locativeapaṣṭhule apaṣṭhulayoḥ apaṣṭhuleṣu

Compound apaṣṭhula -

Adverb -apaṣṭhulam -apaṣṭhulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria