Declension table of ?apaṣṭhula

Deva

MasculineSingularDualPlural
Nominativeapaṣṭhulaḥ apaṣṭhulau apaṣṭhulāḥ
Vocativeapaṣṭhula apaṣṭhulau apaṣṭhulāḥ
Accusativeapaṣṭhulam apaṣṭhulau apaṣṭhulān
Instrumentalapaṣṭhulena apaṣṭhulābhyām apaṣṭhulaiḥ apaṣṭhulebhiḥ
Dativeapaṣṭhulāya apaṣṭhulābhyām apaṣṭhulebhyaḥ
Ablativeapaṣṭhulāt apaṣṭhulābhyām apaṣṭhulebhyaḥ
Genitiveapaṣṭhulasya apaṣṭhulayoḥ apaṣṭhulānām
Locativeapaṣṭhule apaṣṭhulayoḥ apaṣṭhuleṣu

Compound apaṣṭhula -

Adverb -apaṣṭhulam -apaṣṭhulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria