Declension table of ?apaṣṭha

Deva

NeuterSingularDualPlural
Nominativeapaṣṭham apaṣṭhe apaṣṭhāni
Vocativeapaṣṭha apaṣṭhe apaṣṭhāni
Accusativeapaṣṭham apaṣṭhe apaṣṭhāni
Instrumentalapaṣṭhena apaṣṭhābhyām apaṣṭhaiḥ
Dativeapaṣṭhāya apaṣṭhābhyām apaṣṭhebhyaḥ
Ablativeapaṣṭhāt apaṣṭhābhyām apaṣṭhebhyaḥ
Genitiveapaṣṭhasya apaṣṭhayoḥ apaṣṭhānām
Locativeapaṣṭhe apaṣṭhayoḥ apaṣṭheṣu

Compound apaṣṭha -

Adverb -apaṣṭham -apaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria