Declension table of ?apaṇya

Deva

MasculineSingularDualPlural
Nominativeapaṇyaḥ apaṇyau apaṇyāḥ
Vocativeapaṇya apaṇyau apaṇyāḥ
Accusativeapaṇyam apaṇyau apaṇyān
Instrumentalapaṇyena apaṇyābhyām apaṇyaiḥ apaṇyebhiḥ
Dativeapaṇyāya apaṇyābhyām apaṇyebhyaḥ
Ablativeapaṇyāt apaṇyābhyām apaṇyebhyaḥ
Genitiveapaṇyasya apaṇyayoḥ apaṇyānām
Locativeapaṇye apaṇyayoḥ apaṇyeṣu

Compound apaṇya -

Adverb -apaṇyam -apaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria