Declension table of ?apṛthakśruti_ā

Deva

FeminineSingularDualPlural
Nominativeapṛthakśruti_ā apṛthakśruti_e apṛthakśruti_āḥ
Vocativeapṛthakśruti_e apṛthakśruti_e apṛthakśruti_āḥ
Accusativeapṛthakśruti_ām apṛthakśruti_e apṛthakśruti_āḥ
Instrumentalapṛthakśruti_ayā apṛthakśruti_ābhyām apṛthakśruti_ābhiḥ
Dativeapṛthakśruti_āyai apṛthakśruti_ābhyām apṛthakśruti_ābhyaḥ
Ablativeapṛthakśruti_āyāḥ apṛthakśruti_ābhyām apṛthakśruti_ābhyaḥ
Genitiveapṛthakśruti_āyāḥ apṛthakśruti_ayoḥ apṛthakśruti_ānām
Locativeapṛthakśruti_āyām apṛthakśruti_ayoḥ apṛthakśruti_āsu

Adverb -apṛthakśruti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria