Declension table of ?apṛthakśruti

Deva

MasculineSingularDualPlural
Nominativeapṛthakśrutiḥ apṛthakśrutī apṛthakśrutayaḥ
Vocativeapṛthakśrute apṛthakśrutī apṛthakśrutayaḥ
Accusativeapṛthakśrutim apṛthakśrutī apṛthakśrutīn
Instrumentalapṛthakśrutinā apṛthakśrutibhyām apṛthakśrutibhiḥ
Dativeapṛthakśrutaye apṛthakśrutibhyām apṛthakśrutibhyaḥ
Ablativeapṛthakśruteḥ apṛthakśrutibhyām apṛthakśrutibhyaḥ
Genitiveapṛthakśruteḥ apṛthakśrutyoḥ apṛthakśrutīnām
Locativeapṛthakśrutau apṛthakśrutyoḥ apṛthakśrutiṣu

Compound apṛthakśruti -

Adverb -apṛthakśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria