Declension table of ?apṛthaktvin

Deva

NeuterSingularDualPlural
Nominativeapṛthaktvi apṛthaktvinī apṛthaktvīni
Vocativeapṛthaktvin apṛthaktvi apṛthaktvinī apṛthaktvīni
Accusativeapṛthaktvi apṛthaktvinī apṛthaktvīni
Instrumentalapṛthaktvinā apṛthaktvibhyām apṛthaktvibhiḥ
Dativeapṛthaktvine apṛthaktvibhyām apṛthaktvibhyaḥ
Ablativeapṛthaktvinaḥ apṛthaktvibhyām apṛthaktvibhyaḥ
Genitiveapṛthaktvinaḥ apṛthaktvinoḥ apṛthaktvinām
Locativeapṛthaktvini apṛthaktvinoḥ apṛthaktviṣu

Compound apṛthaktvi -

Adverb -apṛthaktvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria