Declension table of ?apṛthagvivekya

Deva

NeuterSingularDualPlural
Nominativeapṛthagvivekyam apṛthagvivekye apṛthagvivekyāni
Vocativeapṛthagvivekya apṛthagvivekye apṛthagvivekyāni
Accusativeapṛthagvivekyam apṛthagvivekye apṛthagvivekyāni
Instrumentalapṛthagvivekyena apṛthagvivekyābhyām apṛthagvivekyaiḥ
Dativeapṛthagvivekyāya apṛthagvivekyābhyām apṛthagvivekyebhyaḥ
Ablativeapṛthagvivekyāt apṛthagvivekyābhyām apṛthagvivekyebhyaḥ
Genitiveapṛthagvivekyasya apṛthagvivekyayoḥ apṛthagvivekyānām
Locativeapṛthagvivekye apṛthagvivekyayoḥ apṛthagvivekyeṣu

Compound apṛthagvivekya -

Adverb -apṛthagvivekyam -apṛthagvivekyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria