Declension table of ?apṛthagvivekya

Deva

MasculineSingularDualPlural
Nominativeapṛthagvivekyaḥ apṛthagvivekyau apṛthagvivekyāḥ
Vocativeapṛthagvivekya apṛthagvivekyau apṛthagvivekyāḥ
Accusativeapṛthagvivekyam apṛthagvivekyau apṛthagvivekyān
Instrumentalapṛthagvivekyena apṛthagvivekyābhyām apṛthagvivekyaiḥ apṛthagvivekyebhiḥ
Dativeapṛthagvivekyāya apṛthagvivekyābhyām apṛthagvivekyebhyaḥ
Ablativeapṛthagvivekyāt apṛthagvivekyābhyām apṛthagvivekyebhyaḥ
Genitiveapṛthagvivekyasya apṛthagvivekyayoḥ apṛthagvivekyānām
Locativeapṛthagvivekye apṛthagvivekyayoḥ apṛthagvivekyeṣu

Compound apṛthagvivekya -

Adverb -apṛthagvivekyam -apṛthagvivekyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria