Declension table of ?apṛthagjita

Deva

MasculineSingularDualPlural
Nominativeapṛthagjitaḥ apṛthagjitau apṛthagjitāḥ
Vocativeapṛthagjita apṛthagjitau apṛthagjitāḥ
Accusativeapṛthagjitam apṛthagjitau apṛthagjitān
Instrumentalapṛthagjitena apṛthagjitābhyām apṛthagjitaiḥ apṛthagjitebhiḥ
Dativeapṛthagjitāya apṛthagjitābhyām apṛthagjitebhyaḥ
Ablativeapṛthagjitāt apṛthagjitābhyām apṛthagjitebhyaḥ
Genitiveapṛthagjitasya apṛthagjitayoḥ apṛthagjitānām
Locativeapṛthagjite apṛthagjitayoḥ apṛthagjiteṣu

Compound apṛthagjita -

Adverb -apṛthagjitam -apṛthagjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria