Declension table of ?apṛthagdharmin

Deva

NeuterSingularDualPlural
Nominativeapṛthagdharmi apṛthagdharmiṇī apṛthagdharmīṇi
Vocativeapṛthagdharmin apṛthagdharmi apṛthagdharmiṇī apṛthagdharmīṇi
Accusativeapṛthagdharmi apṛthagdharmiṇī apṛthagdharmīṇi
Instrumentalapṛthagdharmiṇā apṛthagdharmibhyām apṛthagdharmibhiḥ
Dativeapṛthagdharmiṇe apṛthagdharmibhyām apṛthagdharmibhyaḥ
Ablativeapṛthagdharmiṇaḥ apṛthagdharmibhyām apṛthagdharmibhyaḥ
Genitiveapṛthagdharmiṇaḥ apṛthagdharmiṇoḥ apṛthagdharmiṇām
Locativeapṛthagdharmiṇi apṛthagdharmiṇoḥ apṛthagdharmiṣu

Compound apṛthagdharmi -

Adverb -apṛthagdharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria