Declension table of ?apṛthagdharmin

Deva

MasculineSingularDualPlural
Nominativeapṛthagdharmī apṛthagdharmiṇau apṛthagdharmiṇaḥ
Vocativeapṛthagdharmin apṛthagdharmiṇau apṛthagdharmiṇaḥ
Accusativeapṛthagdharmiṇam apṛthagdharmiṇau apṛthagdharmiṇaḥ
Instrumentalapṛthagdharmiṇā apṛthagdharmibhyām apṛthagdharmibhiḥ
Dativeapṛthagdharmiṇe apṛthagdharmibhyām apṛthagdharmibhyaḥ
Ablativeapṛthagdharmiṇaḥ apṛthagdharmibhyām apṛthagdharmibhyaḥ
Genitiveapṛthagdharmiṇaḥ apṛthagdharmiṇoḥ apṛthagdharmiṇām
Locativeapṛthagdharmiṇi apṛthagdharmiṇoḥ apṛthagdharmiṣu

Compound apṛthagdharmi -

Adverb -apṛthagdharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria