Declension table of ?apṛthagdharmaśīla

Deva

MasculineSingularDualPlural
Nominativeapṛthagdharmaśīlaḥ apṛthagdharmaśīlau apṛthagdharmaśīlāḥ
Vocativeapṛthagdharmaśīla apṛthagdharmaśīlau apṛthagdharmaśīlāḥ
Accusativeapṛthagdharmaśīlam apṛthagdharmaśīlau apṛthagdharmaśīlān
Instrumentalapṛthagdharmaśīlena apṛthagdharmaśīlābhyām apṛthagdharmaśīlaiḥ apṛthagdharmaśīlebhiḥ
Dativeapṛthagdharmaśīlāya apṛthagdharmaśīlābhyām apṛthagdharmaśīlebhyaḥ
Ablativeapṛthagdharmaśīlāt apṛthagdharmaśīlābhyām apṛthagdharmaśīlebhyaḥ
Genitiveapṛthagdharmaśīlasya apṛthagdharmaśīlayoḥ apṛthagdharmaśīlānām
Locativeapṛthagdharmaśīle apṛthagdharmaśīlayoḥ apṛthagdharmaśīleṣu

Compound apṛthagdharmaśīla -

Adverb -apṛthagdharmaśīlam -apṛthagdharmaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria