Declension table of ?apṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeapṛṣṭam apṛṣṭe apṛṣṭāni
Vocativeapṛṣṭa apṛṣṭe apṛṣṭāni
Accusativeapṛṣṭam apṛṣṭe apṛṣṭāni
Instrumentalapṛṣṭena apṛṣṭābhyām apṛṣṭaiḥ
Dativeapṛṣṭāya apṛṣṭābhyām apṛṣṭebhyaḥ
Ablativeapṛṣṭāt apṛṣṭābhyām apṛṣṭebhyaḥ
Genitiveapṛṣṭasya apṛṣṭayoḥ apṛṣṭānām
Locativeapṛṣṭe apṛṣṭayoḥ apṛṣṭeṣu

Compound apṛṣṭa -

Adverb -apṛṣṭam -apṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria